Declension table of ?padmadalekṣaṇa

Deva

MasculineSingularDualPlural
Nominativepadmadalekṣaṇaḥ padmadalekṣaṇau padmadalekṣaṇāḥ
Vocativepadmadalekṣaṇa padmadalekṣaṇau padmadalekṣaṇāḥ
Accusativepadmadalekṣaṇam padmadalekṣaṇau padmadalekṣaṇān
Instrumentalpadmadalekṣaṇena padmadalekṣaṇābhyām padmadalekṣaṇaiḥ padmadalekṣaṇebhiḥ
Dativepadmadalekṣaṇāya padmadalekṣaṇābhyām padmadalekṣaṇebhyaḥ
Ablativepadmadalekṣaṇāt padmadalekṣaṇābhyām padmadalekṣaṇebhyaḥ
Genitivepadmadalekṣaṇasya padmadalekṣaṇayoḥ padmadalekṣaṇānām
Locativepadmadalekṣaṇe padmadalekṣaṇayoḥ padmadalekṣaṇeṣu

Compound padmadalekṣaṇa -

Adverb -padmadalekṣaṇam -padmadalekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria