Declension table of ?padmabījābha

Deva

MasculineSingularDualPlural
Nominativepadmabījābhaḥ padmabījābhau padmabījābhāḥ
Vocativepadmabījābha padmabījābhau padmabījābhāḥ
Accusativepadmabījābham padmabījābhau padmabījābhān
Instrumentalpadmabījābhena padmabījābhābhyām padmabījābhaiḥ padmabījābhebhiḥ
Dativepadmabījābhāya padmabījābhābhyām padmabījābhebhyaḥ
Ablativepadmabījābhāt padmabījābhābhyām padmabījābhebhyaḥ
Genitivepadmabījābhasya padmabījābhayoḥ padmabījābhānām
Locativepadmabījābhe padmabījābhayoḥ padmabījābheṣu

Compound padmabījābha -

Adverb -padmabījābham -padmabījābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria