Declension table of ?padmāvatīpañcāṅga

Deva

NeuterSingularDualPlural
Nominativepadmāvatīpañcāṅgam padmāvatīpañcāṅge padmāvatīpañcāṅgāni
Vocativepadmāvatīpañcāṅga padmāvatīpañcāṅge padmāvatīpañcāṅgāni
Accusativepadmāvatīpañcāṅgam padmāvatīpañcāṅge padmāvatīpañcāṅgāni
Instrumentalpadmāvatīpañcāṅgena padmāvatīpañcāṅgābhyām padmāvatīpañcāṅgaiḥ
Dativepadmāvatīpañcāṅgāya padmāvatīpañcāṅgābhyām padmāvatīpañcāṅgebhyaḥ
Ablativepadmāvatīpañcāṅgāt padmāvatīpañcāṅgābhyām padmāvatīpañcāṅgebhyaḥ
Genitivepadmāvatīpañcāṅgasya padmāvatīpañcāṅgayoḥ padmāvatīpañcāṅgānām
Locativepadmāvatīpañcāṅge padmāvatīpañcāṅgayoḥ padmāvatīpañcāṅgeṣu

Compound padmāvatīpañcāṅga -

Adverb -padmāvatīpañcāṅgam -padmāvatīpañcāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria