Declension table of ?padmāsanatā

Deva

FeminineSingularDualPlural
Nominativepadmāsanatā padmāsanate padmāsanatāḥ
Vocativepadmāsanate padmāsanate padmāsanatāḥ
Accusativepadmāsanatām padmāsanate padmāsanatāḥ
Instrumentalpadmāsanatayā padmāsanatābhyām padmāsanatābhiḥ
Dativepadmāsanatāyai padmāsanatābhyām padmāsanatābhyaḥ
Ablativepadmāsanatāyāḥ padmāsanatābhyām padmāsanatābhyaḥ
Genitivepadmāsanatāyāḥ padmāsanatayoḥ padmāsanatānām
Locativepadmāsanatāyām padmāsanatayoḥ padmāsanatāsu

Adverb -padmāsanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria