Declension table of ?padmālaya

Deva

NeuterSingularDualPlural
Nominativepadmālayam padmālaye padmālayāni
Vocativepadmālaya padmālaye padmālayāni
Accusativepadmālayam padmālaye padmālayāni
Instrumentalpadmālayena padmālayābhyām padmālayaiḥ
Dativepadmālayāya padmālayābhyām padmālayebhyaḥ
Ablativepadmālayāt padmālayābhyām padmālayebhyaḥ
Genitivepadmālayasya padmālayayoḥ padmālayānām
Locativepadmālaye padmālayayoḥ padmālayeṣu

Compound padmālaya -

Adverb -padmālayam -padmālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria