Declension table of ?padmāhvaya

Deva

MasculineSingularDualPlural
Nominativepadmāhvayaḥ padmāhvayau padmāhvayāḥ
Vocativepadmāhvaya padmāhvayau padmāhvayāḥ
Accusativepadmāhvayam padmāhvayau padmāhvayān
Instrumentalpadmāhvayena padmāhvayābhyām padmāhvayaiḥ padmāhvayebhiḥ
Dativepadmāhvayāya padmāhvayābhyām padmāhvayebhyaḥ
Ablativepadmāhvayāt padmāhvayābhyām padmāhvayebhyaḥ
Genitivepadmāhvayasya padmāhvayayoḥ padmāhvayānām
Locativepadmāhvaye padmāhvayayoḥ padmāhvayeṣu

Compound padmāhvaya -

Adverb -padmāhvayam -padmāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria