Declension table of ?padmāṅkamudrā

Deva

FeminineSingularDualPlural
Nominativepadmāṅkamudrā padmāṅkamudre padmāṅkamudrāḥ
Vocativepadmāṅkamudre padmāṅkamudre padmāṅkamudrāḥ
Accusativepadmāṅkamudrām padmāṅkamudre padmāṅkamudrāḥ
Instrumentalpadmāṅkamudrayā padmāṅkamudrābhyām padmāṅkamudrābhiḥ
Dativepadmāṅkamudrāyai padmāṅkamudrābhyām padmāṅkamudrābhyaḥ
Ablativepadmāṅkamudrāyāḥ padmāṅkamudrābhyām padmāṅkamudrābhyaḥ
Genitivepadmāṅkamudrāyāḥ padmāṅkamudrayoḥ padmāṅkamudrāṇām
Locativepadmāṅkamudrāyām padmāṅkamudrayoḥ padmāṅkamudrāsu

Adverb -padmāṅkamudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria