Declension table of ?padmācārya

Deva

MasculineSingularDualPlural
Nominativepadmācāryaḥ padmācāryau padmācāryāḥ
Vocativepadmācārya padmācāryau padmācāryāḥ
Accusativepadmācāryam padmācāryau padmācāryān
Instrumentalpadmācāryeṇa padmācāryābhyām padmācāryaiḥ padmācāryebhiḥ
Dativepadmācāryāya padmācāryābhyām padmācāryebhyaḥ
Ablativepadmācāryāt padmācāryābhyām padmācāryebhyaḥ
Genitivepadmācāryasya padmācāryayoḥ padmācāryāṇām
Locativepadmācārye padmācāryayoḥ padmācāryeṣu

Compound padmācārya -

Adverb -padmācāryam -padmācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria