Declension table of ?padmaṣaṇḍa

Deva

NeuterSingularDualPlural
Nominativepadmaṣaṇḍam padmaṣaṇḍe padmaṣaṇḍāni
Vocativepadmaṣaṇḍa padmaṣaṇḍe padmaṣaṇḍāni
Accusativepadmaṣaṇḍam padmaṣaṇḍe padmaṣaṇḍāni
Instrumentalpadmaṣaṇḍena padmaṣaṇḍābhyām padmaṣaṇḍaiḥ
Dativepadmaṣaṇḍāya padmaṣaṇḍābhyām padmaṣaṇḍebhyaḥ
Ablativepadmaṣaṇḍāt padmaṣaṇḍābhyām padmaṣaṇḍebhyaḥ
Genitivepadmaṣaṇḍasya padmaṣaṇḍayoḥ padmaṣaṇḍānām
Locativepadmaṣaṇḍe padmaṣaṇḍayoḥ padmaṣaṇḍeṣu

Compound padmaṣaṇḍa -

Adverb -padmaṣaṇḍam -padmaṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria