Declension table of ?padīkṛtatva

Deva

NeuterSingularDualPlural
Nominativepadīkṛtatvam padīkṛtatve padīkṛtatvāni
Vocativepadīkṛtatva padīkṛtatve padīkṛtatvāni
Accusativepadīkṛtatvam padīkṛtatve padīkṛtatvāni
Instrumentalpadīkṛtatvena padīkṛtatvābhyām padīkṛtatvaiḥ
Dativepadīkṛtatvāya padīkṛtatvābhyām padīkṛtatvebhyaḥ
Ablativepadīkṛtatvāt padīkṛtatvābhyām padīkṛtatvebhyaḥ
Genitivepadīkṛtatvasya padīkṛtatvayoḥ padīkṛtatvānām
Locativepadīkṛtatve padīkṛtatvayoḥ padīkṛtatveṣu

Compound padīkṛtatva -

Adverb -padīkṛtatvam -padīkṛtatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria