Declension table of ?paddhatiprakāśa

Deva

MasculineSingularDualPlural
Nominativepaddhatiprakāśaḥ paddhatiprakāśau paddhatiprakāśāḥ
Vocativepaddhatiprakāśa paddhatiprakāśau paddhatiprakāśāḥ
Accusativepaddhatiprakāśam paddhatiprakāśau paddhatiprakāśān
Instrumentalpaddhatiprakāśena paddhatiprakāśābhyām paddhatiprakāśaiḥ paddhatiprakāśebhiḥ
Dativepaddhatiprakāśāya paddhatiprakāśābhyām paddhatiprakāśebhyaḥ
Ablativepaddhatiprakāśāt paddhatiprakāśābhyām paddhatiprakāśebhyaḥ
Genitivepaddhatiprakāśasya paddhatiprakāśayoḥ paddhatiprakāśānām
Locativepaddhatiprakāśe paddhatiprakāśayoḥ paddhatiprakāśeṣu

Compound paddhatiprakāśa -

Adverb -paddhatiprakāśam -paddhatiprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria