Declension table of ?padaśreṇi

Deva

FeminineSingularDualPlural
Nominativepadaśreṇiḥ padaśreṇī padaśreṇayaḥ
Vocativepadaśreṇe padaśreṇī padaśreṇayaḥ
Accusativepadaśreṇim padaśreṇī padaśreṇīḥ
Instrumentalpadaśreṇyā padaśreṇibhyām padaśreṇibhiḥ
Dativepadaśreṇyai padaśreṇaye padaśreṇibhyām padaśreṇibhyaḥ
Ablativepadaśreṇyāḥ padaśreṇeḥ padaśreṇibhyām padaśreṇibhyaḥ
Genitivepadaśreṇyāḥ padaśreṇeḥ padaśreṇyoḥ padaśreṇīnām
Locativepadaśreṇyām padaśreṇau padaśreṇyoḥ padaśreṇiṣu

Compound padaśreṇi -

Adverb -padaśreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria