Declension table of ?padavīya

Deva

NeuterSingularDualPlural
Nominativepadavīyam padavīye padavīyāni
Vocativepadavīya padavīye padavīyāni
Accusativepadavīyam padavīye padavīyāni
Instrumentalpadavīyena padavīyābhyām padavīyaiḥ
Dativepadavīyāya padavīyābhyām padavīyebhyaḥ
Ablativepadavīyāt padavīyābhyām padavīyebhyaḥ
Genitivepadavīyasya padavīyayoḥ padavīyānām
Locativepadavīye padavīyayoḥ padavīyeṣu

Compound padavīya -

Adverb -padavīyam -padavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria