Declension table of ?padaviṣṭambha

Deva

MasculineSingularDualPlural
Nominativepadaviṣṭambhaḥ padaviṣṭambhau padaviṣṭambhāḥ
Vocativepadaviṣṭambha padaviṣṭambhau padaviṣṭambhāḥ
Accusativepadaviṣṭambham padaviṣṭambhau padaviṣṭambhān
Instrumentalpadaviṣṭambhena padaviṣṭambhābhyām padaviṣṭambhaiḥ padaviṣṭambhebhiḥ
Dativepadaviṣṭambhāya padaviṣṭambhābhyām padaviṣṭambhebhyaḥ
Ablativepadaviṣṭambhāt padaviṣṭambhābhyām padaviṣṭambhebhyaḥ
Genitivepadaviṣṭambhasya padaviṣṭambhayoḥ padaviṣṭambhānām
Locativepadaviṣṭambhe padaviṣṭambhayoḥ padaviṣṭambheṣu

Compound padaviṣṭambha -

Adverb -padaviṣṭambham -padaviṣṭambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria