Declension table of ?padavāmīka

Deva

MasculineSingularDualPlural
Nominativepadavāmīkaḥ padavāmīkau padavāmīkāḥ
Vocativepadavāmīka padavāmīkau padavāmīkāḥ
Accusativepadavāmīkam padavāmīkau padavāmīkān
Instrumentalpadavāmīkena padavāmīkābhyām padavāmīkaiḥ padavāmīkebhiḥ
Dativepadavāmīkāya padavāmīkābhyām padavāmīkebhyaḥ
Ablativepadavāmīkāt padavāmīkābhyām padavāmīkebhyaḥ
Genitivepadavāmīkasya padavāmīkayoḥ padavāmīkānām
Locativepadavāmīke padavāmīkayoḥ padavāmīkeṣu

Compound padavāmīka -

Adverb -padavāmīkam -padavāmīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria