Declension table of ?padavākyārthapañjikā

Deva

FeminineSingularDualPlural
Nominativepadavākyārthapañjikā padavākyārthapañjike padavākyārthapañjikāḥ
Vocativepadavākyārthapañjike padavākyārthapañjike padavākyārthapañjikāḥ
Accusativepadavākyārthapañjikām padavākyārthapañjike padavākyārthapañjikāḥ
Instrumentalpadavākyārthapañjikayā padavākyārthapañjikābhyām padavākyārthapañjikābhiḥ
Dativepadavākyārthapañjikāyai padavākyārthapañjikābhyām padavākyārthapañjikābhyaḥ
Ablativepadavākyārthapañjikāyāḥ padavākyārthapañjikābhyām padavākyārthapañjikābhyaḥ
Genitivepadavākyārthapañjikāyāḥ padavākyārthapañjikayoḥ padavākyārthapañjikānām
Locativepadavākyārthapañjikāyām padavākyārthapañjikayoḥ padavākyārthapañjikāsu

Adverb -padavākyārthapañjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria