Declension table of ?padastobha

Deva

MasculineSingularDualPlural
Nominativepadastobhaḥ padastobhau padastobhāḥ
Vocativepadastobha padastobhau padastobhāḥ
Accusativepadastobham padastobhau padastobhān
Instrumentalpadastobhena padastobhābhyām padastobhaiḥ padastobhebhiḥ
Dativepadastobhāya padastobhābhyām padastobhebhyaḥ
Ablativepadastobhāt padastobhābhyām padastobhebhyaḥ
Genitivepadastobhasya padastobhayoḥ padastobhānām
Locativepadastobhe padastobhayoḥ padastobheṣu

Compound padastobha -

Adverb -padastobham -padastobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria