Declension table of ?padasaṃhitā

Deva

FeminineSingularDualPlural
Nominativepadasaṃhitā padasaṃhite padasaṃhitāḥ
Vocativepadasaṃhite padasaṃhite padasaṃhitāḥ
Accusativepadasaṃhitām padasaṃhite padasaṃhitāḥ
Instrumentalpadasaṃhitayā padasaṃhitābhyām padasaṃhitābhiḥ
Dativepadasaṃhitāyai padasaṃhitābhyām padasaṃhitābhyaḥ
Ablativepadasaṃhitāyāḥ padasaṃhitābhyām padasaṃhitābhyaḥ
Genitivepadasaṃhitāyāḥ padasaṃhitayoḥ padasaṃhitānām
Locativepadasaṃhitāyām padasaṃhitayoḥ padasaṃhitāsu

Adverb -padasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria