Declension table of ?padapaṅkti

Deva

FeminineSingularDualPlural
Nominativepadapaṅktiḥ padapaṅktī padapaṅktayaḥ
Vocativepadapaṅkte padapaṅktī padapaṅktayaḥ
Accusativepadapaṅktim padapaṅktī padapaṅktīḥ
Instrumentalpadapaṅktyā padapaṅktibhyām padapaṅktibhiḥ
Dativepadapaṅktyai padapaṅktaye padapaṅktibhyām padapaṅktibhyaḥ
Ablativepadapaṅktyāḥ padapaṅkteḥ padapaṅktibhyām padapaṅktibhyaḥ
Genitivepadapaṅktyāḥ padapaṅkteḥ padapaṅktyoḥ padapaṅktīnām
Locativepadapaṅktyām padapaṅktau padapaṅktyoḥ padapaṅktiṣu

Compound padapaṅkti -

Adverb -padapaṅkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria