Declension table of ?padajāta

Deva

NeuterSingularDualPlural
Nominativepadajātam padajāte padajātāni
Vocativepadajāta padajāte padajātāni
Accusativepadajātam padajāte padajātāni
Instrumentalpadajātena padajātābhyām padajātaiḥ
Dativepadajātāya padajātābhyām padajātebhyaḥ
Ablativepadajātāt padajātābhyām padajātebhyaḥ
Genitivepadajātasya padajātayoḥ padajātānām
Locativepadajāte padajātayoḥ padajāteṣu

Compound padajāta -

Adverb -padajātam -padajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria