Declension table of ?padagatā

Deva

FeminineSingularDualPlural
Nominativepadagatā padagate padagatāḥ
Vocativepadagate padagate padagatāḥ
Accusativepadagatām padagate padagatāḥ
Instrumentalpadagatayā padagatābhyām padagatābhiḥ
Dativepadagatāyai padagatābhyām padagatābhyaḥ
Ablativepadagatāyāḥ padagatābhyām padagatābhyaḥ
Genitivepadagatāyāḥ padagatayoḥ padagatānām
Locativepadagatāyām padagatayoḥ padagatāsu

Adverb -padagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria