Declension table of ?padacyuta

Deva

NeuterSingularDualPlural
Nominativepadacyutam padacyute padacyutāni
Vocativepadacyuta padacyute padacyutāni
Accusativepadacyutam padacyute padacyutāni
Instrumentalpadacyutena padacyutābhyām padacyutaiḥ
Dativepadacyutāya padacyutābhyām padacyutebhyaḥ
Ablativepadacyutāt padacyutābhyām padacyutebhyaḥ
Genitivepadacyutasya padacyutayoḥ padacyutānām
Locativepadacyute padacyutayoḥ padacyuteṣu

Compound padacyuta -

Adverb -padacyutam -padacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria