Declension table of ?padacyuta

Deva

MasculineSingularDualPlural
Nominativepadacyutaḥ padacyutau padacyutāḥ
Vocativepadacyuta padacyutau padacyutāḥ
Accusativepadacyutam padacyutau padacyutān
Instrumentalpadacyutena padacyutābhyām padacyutaiḥ padacyutebhiḥ
Dativepadacyutāya padacyutābhyām padacyutebhyaḥ
Ablativepadacyutāt padacyutābhyām padacyutebhyaḥ
Genitivepadacyutasya padacyutayoḥ padacyutānām
Locativepadacyute padacyutayoḥ padacyuteṣu

Compound padacyuta -

Adverb -padacyutam -padacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria