Declension table of ?padārthaviveka

Deva

MasculineSingularDualPlural
Nominativepadārthavivekaḥ padārthavivekau padārthavivekāḥ
Vocativepadārthaviveka padārthavivekau padārthavivekāḥ
Accusativepadārthavivekam padārthavivekau padārthavivekān
Instrumentalpadārthavivekena padārthavivekābhyām padārthavivekaiḥ padārthavivekebhiḥ
Dativepadārthavivekāya padārthavivekābhyām padārthavivekebhyaḥ
Ablativepadārthavivekāt padārthavivekābhyām padārthavivekebhyaḥ
Genitivepadārthavivekasya padārthavivekayoḥ padārthavivekānām
Locativepadārthaviveke padārthavivekayoḥ padārthavivekeṣu

Compound padārthaviveka -

Adverb -padārthavivekam -padārthavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria