Declension table of ?padārthanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativepadārthanirūpaṇam padārthanirūpaṇe padārthanirūpaṇāni
Vocativepadārthanirūpaṇa padārthanirūpaṇe padārthanirūpaṇāni
Accusativepadārthanirūpaṇam padārthanirūpaṇe padārthanirūpaṇāni
Instrumentalpadārthanirūpaṇena padārthanirūpaṇābhyām padārthanirūpaṇaiḥ
Dativepadārthanirūpaṇāya padārthanirūpaṇābhyām padārthanirūpaṇebhyaḥ
Ablativepadārthanirūpaṇāt padārthanirūpaṇābhyām padārthanirūpaṇebhyaḥ
Genitivepadārthanirūpaṇasya padārthanirūpaṇayoḥ padārthanirūpaṇānām
Locativepadārthanirūpaṇe padārthanirūpaṇayoḥ padārthanirūpaṇeṣu

Compound padārthanirūpaṇa -

Adverb -padārthanirūpaṇam -padārthanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria