Declension table of ?padārthamālāvṛtti

Deva

FeminineSingularDualPlural
Nominativepadārthamālāvṛttiḥ padārthamālāvṛttī padārthamālāvṛttayaḥ
Vocativepadārthamālāvṛtte padārthamālāvṛttī padārthamālāvṛttayaḥ
Accusativepadārthamālāvṛttim padārthamālāvṛttī padārthamālāvṛttīḥ
Instrumentalpadārthamālāvṛttyā padārthamālāvṛttibhyām padārthamālāvṛttibhiḥ
Dativepadārthamālāvṛttyai padārthamālāvṛttaye padārthamālāvṛttibhyām padārthamālāvṛttibhyaḥ
Ablativepadārthamālāvṛttyāḥ padārthamālāvṛtteḥ padārthamālāvṛttibhyām padārthamālāvṛttibhyaḥ
Genitivepadārthamālāvṛttyāḥ padārthamālāvṛtteḥ padārthamālāvṛttyoḥ padārthamālāvṛttīnām
Locativepadārthamālāvṛttyām padārthamālāvṛttau padārthamālāvṛttyoḥ padārthamālāvṛttiṣu

Compound padārthamālāvṛtti -

Adverb -padārthamālāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria