Declension table of ?padārthamaṇimālā

Deva

FeminineSingularDualPlural
Nominativepadārthamaṇimālā padārthamaṇimāle padārthamaṇimālāḥ
Vocativepadārthamaṇimāle padārthamaṇimāle padārthamaṇimālāḥ
Accusativepadārthamaṇimālām padārthamaṇimāle padārthamaṇimālāḥ
Instrumentalpadārthamaṇimālayā padārthamaṇimālābhyām padārthamaṇimālābhiḥ
Dativepadārthamaṇimālāyai padārthamaṇimālābhyām padārthamaṇimālābhyaḥ
Ablativepadārthamaṇimālāyāḥ padārthamaṇimālābhyām padārthamaṇimālābhyaḥ
Genitivepadārthamaṇimālāyāḥ padārthamaṇimālayoḥ padārthamaṇimālānām
Locativepadārthamaṇimālāyām padārthamaṇimālayoḥ padārthamaṇimālāsu

Adverb -padārthamaṇimālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria