Declension table of ?padāntā

Deva

FeminineSingularDualPlural
Nominativepadāntā padānte padāntāḥ
Vocativepadānte padānte padāntāḥ
Accusativepadāntām padānte padāntāḥ
Instrumentalpadāntayā padāntābhyām padāntābhiḥ
Dativepadāntāyai padāntābhyām padāntābhyaḥ
Ablativepadāntāyāḥ padāntābhyām padāntābhyaḥ
Genitivepadāntāyāḥ padāntayoḥ padāntānām
Locativepadāntāyām padāntayoḥ padāntāsu

Adverb -padāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria