Declension table of ?padānta

Deva

NeuterSingularDualPlural
Nominativepadāntam padānte padāntāni
Vocativepadānta padānte padāntāni
Accusativepadāntam padānte padāntāni
Instrumentalpadāntena padāntābhyām padāntaiḥ
Dativepadāntāya padāntābhyām padāntebhyaḥ
Ablativepadāntāt padāntābhyām padāntebhyaḥ
Genitivepadāntasya padāntayoḥ padāntānām
Locativepadānte padāntayoḥ padānteṣu

Compound padānta -

Adverb -padāntam -padāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria