Declension table of ?padāmnāyasiddhi

Deva

FeminineSingularDualPlural
Nominativepadāmnāyasiddhiḥ padāmnāyasiddhī padāmnāyasiddhayaḥ
Vocativepadāmnāyasiddhe padāmnāyasiddhī padāmnāyasiddhayaḥ
Accusativepadāmnāyasiddhim padāmnāyasiddhī padāmnāyasiddhīḥ
Instrumentalpadāmnāyasiddhyā padāmnāyasiddhibhyām padāmnāyasiddhibhiḥ
Dativepadāmnāyasiddhyai padāmnāyasiddhaye padāmnāyasiddhibhyām padāmnāyasiddhibhyaḥ
Ablativepadāmnāyasiddhyāḥ padāmnāyasiddheḥ padāmnāyasiddhibhyām padāmnāyasiddhibhyaḥ
Genitivepadāmnāyasiddhyāḥ padāmnāyasiddheḥ padāmnāyasiddhyoḥ padāmnāyasiddhīnām
Locativepadāmnāyasiddhyām padāmnāyasiddhau padāmnāyasiddhyoḥ padāmnāyasiddhiṣu

Compound padāmnāyasiddhi -

Adverb -padāmnāyasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria