Declension table of ?padākrānta

Deva

NeuterSingularDualPlural
Nominativepadākrāntam padākrānte padākrāntāni
Vocativepadākrānta padākrānte padākrāntāni
Accusativepadākrāntam padākrānte padākrāntāni
Instrumentalpadākrāntena padākrāntābhyām padākrāntaiḥ
Dativepadākrāntāya padākrāntābhyām padākrāntebhyaḥ
Ablativepadākrāntāt padākrāntābhyām padākrāntebhyaḥ
Genitivepadākrāntasya padākrāntayoḥ padākrāntānām
Locativepadākrānte padākrāntayoḥ padākrānteṣu

Compound padākrānta -

Adverb -padākrāntam -padākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria