Declension table of ?padāṅka

Deva

MasculineSingularDualPlural
Nominativepadāṅkaḥ padāṅkau padāṅkāḥ
Vocativepadāṅka padāṅkau padāṅkāḥ
Accusativepadāṅkam padāṅkau padāṅkān
Instrumentalpadāṅkena padāṅkābhyām padāṅkaiḥ padāṅkebhiḥ
Dativepadāṅkāya padāṅkābhyām padāṅkebhyaḥ
Ablativepadāṅkāt padāṅkābhyām padāṅkebhyaḥ
Genitivepadāṅkasya padāṅkayoḥ padāṅkānām
Locativepadāṅke padāṅkayoḥ padāṅkeṣu

Compound padāṅka -

Adverb -padāṅkam -padāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria