Declension table of ?padādyavid

Deva

MasculineSingularDualPlural
Nominativepadādyavit padādyavidau padādyavidaḥ
Vocativepadādyavit padādyavidau padādyavidaḥ
Accusativepadādyavidam padādyavidau padādyavidaḥ
Instrumentalpadādyavidā padādyavidbhyām padādyavidbhiḥ
Dativepadādyavide padādyavidbhyām padādyavidbhyaḥ
Ablativepadādyavidaḥ padādyavidbhyām padādyavidbhyaḥ
Genitivepadādyavidaḥ padādyavidoḥ padādyavidām
Locativepadādyavidi padādyavidoḥ padādyavitsu

Compound padādyavit -

Adverb -padādyavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria