Declension table of ?padaṣṭhīva

Deva

NeuterSingularDualPlural
Nominativepadaṣṭhīvam padaṣṭhīve padaṣṭhīvāni
Vocativepadaṣṭhīva padaṣṭhīve padaṣṭhīvāni
Accusativepadaṣṭhīvam padaṣṭhīve padaṣṭhīvāni
Instrumentalpadaṣṭhīvena padaṣṭhīvābhyām padaṣṭhīvaiḥ
Dativepadaṣṭhīvāya padaṣṭhīvābhyām padaṣṭhīvebhyaḥ
Ablativepadaṣṭhīvāt padaṣṭhīvābhyām padaṣṭhīvebhyaḥ
Genitivepadaṣṭhīvasya padaṣṭhīvayoḥ padaṣṭhīvānām
Locativepadaṣṭhīve padaṣṭhīvayoḥ padaṣṭhīveṣu

Compound padaṣṭhīva -

Adverb -padaṣṭhīvam -padaṣṭhīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria