Declension table of ?pāñcaśara

Deva

MasculineSingularDualPlural
Nominativepāñcaśaraḥ pāñcaśarau pāñcaśarāḥ
Vocativepāñcaśara pāñcaśarau pāñcaśarāḥ
Accusativepāñcaśaram pāñcaśarau pāñcaśarān
Instrumentalpāñcaśareṇa pāñcaśarābhyām pāñcaśaraiḥ pāñcaśarebhiḥ
Dativepāñcaśarāya pāñcaśarābhyām pāñcaśarebhyaḥ
Ablativepāñcaśarāt pāñcaśarābhyām pāñcaśarebhyaḥ
Genitivepāñcaśarasya pāñcaśarayoḥ pāñcaśarāṇām
Locativepāñcaśare pāñcaśarayoḥ pāñcaśareṣu

Compound pāñcaśara -

Adverb -pāñcaśaram -pāñcaśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria