Declension table of ?pāñcavarṣikī

Deva

FeminineSingularDualPlural
Nominativepāñcavarṣikī pāñcavarṣikyau pāñcavarṣikyaḥ
Vocativepāñcavarṣiki pāñcavarṣikyau pāñcavarṣikyaḥ
Accusativepāñcavarṣikīm pāñcavarṣikyau pāñcavarṣikīḥ
Instrumentalpāñcavarṣikyā pāñcavarṣikībhyām pāñcavarṣikībhiḥ
Dativepāñcavarṣikyai pāñcavarṣikībhyām pāñcavarṣikībhyaḥ
Ablativepāñcavarṣikyāḥ pāñcavarṣikībhyām pāñcavarṣikībhyaḥ
Genitivepāñcavarṣikyāḥ pāñcavarṣikyoḥ pāñcavarṣikīṇām
Locativepāñcavarṣikyām pāñcavarṣikyoḥ pāñcavarṣikīṣu

Compound pāñcavarṣiki - pāñcavarṣikī -

Adverb -pāñcavarṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria