Declension table of ?pāñcarātravacana

Deva

NeuterSingularDualPlural
Nominativepāñcarātravacanam pāñcarātravacane pāñcarātravacanāni
Vocativepāñcarātravacana pāñcarātravacane pāñcarātravacanāni
Accusativepāñcarātravacanam pāñcarātravacane pāñcarātravacanāni
Instrumentalpāñcarātravacanena pāñcarātravacanābhyām pāñcarātravacanaiḥ
Dativepāñcarātravacanāya pāñcarātravacanābhyām pāñcarātravacanebhyaḥ
Ablativepāñcarātravacanāt pāñcarātravacanābhyām pāñcarātravacanebhyaḥ
Genitivepāñcarātravacanasya pāñcarātravacanayoḥ pāñcarātravacanānām
Locativepāñcarātravacane pāñcarātravacanayoḥ pāñcarātravacaneṣu

Compound pāñcarātravacana -

Adverb -pāñcarātravacanam -pāñcarātravacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria