Declension table of ?pāñcaprasṛtikī

Deva

FeminineSingularDualPlural
Nominativepāñcaprasṛtikī pāñcaprasṛtikyau pāñcaprasṛtikyaḥ
Vocativepāñcaprasṛtiki pāñcaprasṛtikyau pāñcaprasṛtikyaḥ
Accusativepāñcaprasṛtikīm pāñcaprasṛtikyau pāñcaprasṛtikīḥ
Instrumentalpāñcaprasṛtikyā pāñcaprasṛtikībhyām pāñcaprasṛtikībhiḥ
Dativepāñcaprasṛtikyai pāñcaprasṛtikībhyām pāñcaprasṛtikībhyaḥ
Ablativepāñcaprasṛtikyāḥ pāñcaprasṛtikībhyām pāñcaprasṛtikībhyaḥ
Genitivepāñcaprasṛtikyāḥ pāñcaprasṛtikyoḥ pāñcaprasṛtikīnām
Locativepāñcaprasṛtikyām pāñcaprasṛtikyoḥ pāñcaprasṛtikīṣu

Compound pāñcaprasṛtiki - pāñcaprasṛtikī -

Adverb -pāñcaprasṛtiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria