Declension table of ?pāñcanada

Deva

NeuterSingularDualPlural
Nominativepāñcanadam pāñcanade pāñcanadāni
Vocativepāñcanada pāñcanade pāñcanadāni
Accusativepāñcanadam pāñcanade pāñcanadāni
Instrumentalpāñcanadena pāñcanadābhyām pāñcanadaiḥ
Dativepāñcanadāya pāñcanadābhyām pāñcanadebhyaḥ
Ablativepāñcanadāt pāñcanadābhyām pāñcanadebhyaḥ
Genitivepāñcanadasya pāñcanadayoḥ pāñcanadānām
Locativepāñcanade pāñcanadayoḥ pāñcanadeṣu

Compound pāñcanada -

Adverb -pāñcanadam -pāñcanadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria