Declension table of ?pāñcamika

Deva

MasculineSingularDualPlural
Nominativepāñcamikaḥ pāñcamikau pāñcamikāḥ
Vocativepāñcamika pāñcamikau pāñcamikāḥ
Accusativepāñcamikam pāñcamikau pāñcamikān
Instrumentalpāñcamikena pāñcamikābhyām pāñcamikaiḥ pāñcamikebhiḥ
Dativepāñcamikāya pāñcamikābhyām pāñcamikebhyaḥ
Ablativepāñcamikāt pāñcamikābhyām pāñcamikebhyaḥ
Genitivepāñcamikasya pāñcamikayoḥ pāñcamikānām
Locativepāñcamike pāñcamikayoḥ pāñcamikeṣu

Compound pāñcamika -

Adverb -pāñcamikam -pāñcamikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria