Declension table of ?pāñcagatika

Deva

NeuterSingularDualPlural
Nominativepāñcagatikam pāñcagatike pāñcagatikāni
Vocativepāñcagatika pāñcagatike pāñcagatikāni
Accusativepāñcagatikam pāñcagatike pāñcagatikāni
Instrumentalpāñcagatikena pāñcagatikābhyām pāñcagatikaiḥ
Dativepāñcagatikāya pāñcagatikābhyām pāñcagatikebhyaḥ
Ablativepāñcagatikāt pāñcagatikābhyām pāñcagatikebhyaḥ
Genitivepāñcagatikasya pāñcagatikayoḥ pāñcagatikānām
Locativepāñcagatike pāñcagatikayoḥ pāñcagatikeṣu

Compound pāñcagatika -

Adverb -pāñcagatikam -pāñcagatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria