Declension table of ?pāñcālika

Deva

MasculineSingularDualPlural
Nominativepāñcālikaḥ pāñcālikau pāñcālikāḥ
Vocativepāñcālika pāñcālikau pāñcālikāḥ
Accusativepāñcālikam pāñcālikau pāñcālikān
Instrumentalpāñcālikena pāñcālikābhyām pāñcālikaiḥ pāñcālikebhiḥ
Dativepāñcālikāya pāñcālikābhyām pāñcālikebhyaḥ
Ablativepāñcālikāt pāñcālikābhyām pāñcālikebhyaḥ
Genitivepāñcālikasya pāñcālikayoḥ pāñcālikānām
Locativepāñcālike pāñcālikayoḥ pāñcālikeṣu

Compound pāñcālika -

Adverb -pāñcālikam -pāñcālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria