Declension table of ?pāñcāleya

Deva

MasculineSingularDualPlural
Nominativepāñcāleyaḥ pāñcāleyau pāñcāleyāḥ
Vocativepāñcāleya pāñcāleyau pāñcāleyāḥ
Accusativepāñcāleyam pāñcāleyau pāñcāleyān
Instrumentalpāñcāleyena pāñcāleyābhyām pāñcāleyaiḥ pāñcāleyebhiḥ
Dativepāñcāleyāya pāñcāleyābhyām pāñcāleyebhyaḥ
Ablativepāñcāleyāt pāñcāleyābhyām pāñcāleyebhyaḥ
Genitivepāñcāleyasya pāñcāleyayoḥ pāñcāleyānām
Locativepāñcāleye pāñcāleyayoḥ pāñcāleyeṣu

Compound pāñcāleya -

Adverb -pāñcāleyam -pāñcāleyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria