Declension table of ?pāñcālapati

Deva

MasculineSingularDualPlural
Nominativepāñcālapatiḥ pāñcālapatī pāñcālapatayaḥ
Vocativepāñcālapate pāñcālapatī pāñcālapatayaḥ
Accusativepāñcālapatim pāñcālapatī pāñcālapatīn
Instrumentalpāñcālapatinā pāñcālapatibhyām pāñcālapatibhiḥ
Dativepāñcālapataye pāñcālapatibhyām pāñcālapatibhyaḥ
Ablativepāñcālapateḥ pāñcālapatibhyām pāñcālapatibhyaḥ
Genitivepāñcālapateḥ pāñcālapatyoḥ pāñcālapatīnām
Locativepāñcālapatau pāñcālapatyoḥ pāñcālapatiṣu

Compound pāñcālapati -

Adverb -pāñcālapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria