Declension table of ?pāyasadagdha

Deva

MasculineSingularDualPlural
Nominativepāyasadagdhaḥ pāyasadagdhau pāyasadagdhāḥ
Vocativepāyasadagdha pāyasadagdhau pāyasadagdhāḥ
Accusativepāyasadagdham pāyasadagdhau pāyasadagdhān
Instrumentalpāyasadagdhena pāyasadagdhābhyām pāyasadagdhaiḥ pāyasadagdhebhiḥ
Dativepāyasadagdhāya pāyasadagdhābhyām pāyasadagdhebhyaḥ
Ablativepāyasadagdhāt pāyasadagdhābhyām pāyasadagdhebhyaḥ
Genitivepāyasadagdhasya pāyasadagdhayoḥ pāyasadagdhānām
Locativepāyasadagdhe pāyasadagdhayoḥ pāyasadagdheṣu

Compound pāyasadagdha -

Adverb -pāyasadagdham -pāyasadagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria