Declension table of ?pāyaka

Deva

MasculineSingularDualPlural
Nominativepāyakaḥ pāyakau pāyakāḥ
Vocativepāyaka pāyakau pāyakāḥ
Accusativepāyakam pāyakau pāyakān
Instrumentalpāyakena pāyakābhyām pāyakaiḥ pāyakebhiḥ
Dativepāyakāya pāyakābhyām pāyakebhyaḥ
Ablativepāyakāt pāyakābhyām pāyakebhyaḥ
Genitivepāyakasya pāyakayoḥ pāyakānām
Locativepāyake pāyakayoḥ pāyakeṣu

Compound pāyaka -

Adverb -pāyakam -pāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria