Declension table of ?pāvakavarṇa

Deva

MasculineSingularDualPlural
Nominativepāvakavarṇaḥ pāvakavarṇau pāvakavarṇāḥ
Vocativepāvakavarṇa pāvakavarṇau pāvakavarṇāḥ
Accusativepāvakavarṇam pāvakavarṇau pāvakavarṇān
Instrumentalpāvakavarṇena pāvakavarṇābhyām pāvakavarṇaiḥ pāvakavarṇebhiḥ
Dativepāvakavarṇāya pāvakavarṇābhyām pāvakavarṇebhyaḥ
Ablativepāvakavarṇāt pāvakavarṇābhyām pāvakavarṇebhyaḥ
Genitivepāvakavarṇasya pāvakavarṇayoḥ pāvakavarṇānām
Locativepāvakavarṇe pāvakavarṇayoḥ pāvakavarṇeṣu

Compound pāvakavarṇa -

Adverb -pāvakavarṇam -pāvakavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria