Declension table of ?pārśvaśaya

Deva

MasculineSingularDualPlural
Nominativepārśvaśayaḥ pārśvaśayau pārśvaśayāḥ
Vocativepārśvaśaya pārśvaśayau pārśvaśayāḥ
Accusativepārśvaśayam pārśvaśayau pārśvaśayān
Instrumentalpārśvaśayena pārśvaśayābhyām pārśvaśayaiḥ pārśvaśayebhiḥ
Dativepārśvaśayāya pārśvaśayābhyām pārśvaśayebhyaḥ
Ablativepārśvaśayāt pārśvaśayābhyām pārśvaśayebhyaḥ
Genitivepārśvaśayasya pārśvaśayayoḥ pārśvaśayānām
Locativepārśvaśaye pārśvaśayayoḥ pārśvaśayeṣu

Compound pārśvaśaya -

Adverb -pārśvaśayam -pārśvaśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria