Declension table of ?pārśvasthita

Deva

MasculineSingularDualPlural
Nominativepārśvasthitaḥ pārśvasthitau pārśvasthitāḥ
Vocativepārśvasthita pārśvasthitau pārśvasthitāḥ
Accusativepārśvasthitam pārśvasthitau pārśvasthitān
Instrumentalpārśvasthitena pārśvasthitābhyām pārśvasthitaiḥ pārśvasthitebhiḥ
Dativepārśvasthitāya pārśvasthitābhyām pārśvasthitebhyaḥ
Ablativepārśvasthitāt pārśvasthitābhyām pārśvasthitebhyaḥ
Genitivepārśvasthitasya pārśvasthitayoḥ pārśvasthitānām
Locativepārśvasthite pārśvasthitayoḥ pārśvasthiteṣu

Compound pārśvasthita -

Adverb -pārśvasthitam -pārśvasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria