Declension table of ?pārśvasaṃstha

Deva

NeuterSingularDualPlural
Nominativepārśvasaṃstham pārśvasaṃsthe pārśvasaṃsthāni
Vocativepārśvasaṃstha pārśvasaṃsthe pārśvasaṃsthāni
Accusativepārśvasaṃstham pārśvasaṃsthe pārśvasaṃsthāni
Instrumentalpārśvasaṃsthena pārśvasaṃsthābhyām pārśvasaṃsthaiḥ
Dativepārśvasaṃsthāya pārśvasaṃsthābhyām pārśvasaṃsthebhyaḥ
Ablativepārśvasaṃsthāt pārśvasaṃsthābhyām pārśvasaṃsthebhyaḥ
Genitivepārśvasaṃsthasya pārśvasaṃsthayoḥ pārśvasaṃsthānām
Locativepārśvasaṃsthe pārśvasaṃsthayoḥ pārśvasaṃstheṣu

Compound pārśvasaṃstha -

Adverb -pārśvasaṃstham -pārśvasaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria